Declension table of ?dhānyāyana

Deva

MasculineSingularDualPlural
Nominativedhānyāyanaḥ dhānyāyanau dhānyāyanāḥ
Vocativedhānyāyana dhānyāyanau dhānyāyanāḥ
Accusativedhānyāyanam dhānyāyanau dhānyāyanān
Instrumentaldhānyāyanena dhānyāyanābhyām dhānyāyanaiḥ dhānyāyanebhiḥ
Dativedhānyāyanāya dhānyāyanābhyām dhānyāyanebhyaḥ
Ablativedhānyāyanāt dhānyāyanābhyām dhānyāyanebhyaḥ
Genitivedhānyāyanasya dhānyāyanayoḥ dhānyāyanānām
Locativedhānyāyane dhānyāyanayoḥ dhānyāyaneṣu

Compound dhānyāyana -

Adverb -dhānyāyanam -dhānyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria