Declension table of ?dhānyāmla

Deva

NeuterSingularDualPlural
Nominativedhānyāmlam dhānyāmle dhānyāmlāni
Vocativedhānyāmla dhānyāmle dhānyāmlāni
Accusativedhānyāmlam dhānyāmle dhānyāmlāni
Instrumentaldhānyāmlena dhānyāmlābhyām dhānyāmlaiḥ
Dativedhānyāmlāya dhānyāmlābhyām dhānyāmlebhyaḥ
Ablativedhānyāmlāt dhānyāmlābhyām dhānyāmlebhyaḥ
Genitivedhānyāmlasya dhānyāmlayoḥ dhānyāmlānām
Locativedhānyāmle dhānyāmlayoḥ dhānyāmleṣu

Compound dhānyāmla -

Adverb -dhānyāmlam -dhānyāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria