Declension table of ?dhānyācala

Deva

MasculineSingularDualPlural
Nominativedhānyācalaḥ dhānyācalau dhānyācalāḥ
Vocativedhānyācala dhānyācalau dhānyācalāḥ
Accusativedhānyācalam dhānyācalau dhānyācalān
Instrumentaldhānyācalena dhānyācalābhyām dhānyācalaiḥ dhānyācalebhiḥ
Dativedhānyācalāya dhānyācalābhyām dhānyācalebhyaḥ
Ablativedhānyācalāt dhānyācalābhyām dhānyācalebhyaḥ
Genitivedhānyācalasya dhānyācalayoḥ dhānyācalānām
Locativedhānyācale dhānyācalayoḥ dhānyācaleṣu

Compound dhānyācala -

Adverb -dhānyācalam -dhānyācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria