Declension table of dhānya

Deva

NeuterSingularDualPlural
Nominativedhānyam dhānye dhānyāni
Vocativedhānya dhānye dhānyāni
Accusativedhānyam dhānye dhānyāni
Instrumentaldhānyena dhānyābhyām dhānyaiḥ
Dativedhānyāya dhānyābhyām dhānyebhyaḥ
Ablativedhānyāt dhānyābhyām dhānyebhyaḥ
Genitivedhānyasya dhānyayoḥ dhānyānām
Locativedhānye dhānyayoḥ dhānyeṣu

Compound dhānya -

Adverb -dhānyam -dhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria