Declension table of ?dhānvī

Deva

FeminineSingularDualPlural
Nominativedhānvī dhānvyau dhānvyaḥ
Vocativedhānvi dhānvyau dhānvyaḥ
Accusativedhānvīm dhānvyau dhānvīḥ
Instrumentaldhānvyā dhānvībhyām dhānvībhiḥ
Dativedhānvyai dhānvībhyām dhānvībhyaḥ
Ablativedhānvyāḥ dhānvībhyām dhānvībhyaḥ
Genitivedhānvyāḥ dhānvyoḥ dhānvīnām
Locativedhānvyām dhānvyoḥ dhānvīṣu

Compound dhānvi - dhānvī -

Adverb -dhānvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria