Declension table of ?dhānvapatī

Deva

FeminineSingularDualPlural
Nominativedhānvapatī dhānvapatyau dhānvapatyaḥ
Vocativedhānvapati dhānvapatyau dhānvapatyaḥ
Accusativedhānvapatīm dhānvapatyau dhānvapatīḥ
Instrumentaldhānvapatyā dhānvapatībhyām dhānvapatībhiḥ
Dativedhānvapatyai dhānvapatībhyām dhānvapatībhyaḥ
Ablativedhānvapatyāḥ dhānvapatībhyām dhānvapatībhyaḥ
Genitivedhānvapatyāḥ dhānvapatyoḥ dhānvapatīnām
Locativedhānvapatyām dhānvapatyoḥ dhānvapatīṣu

Compound dhānvapati - dhānvapatī -

Adverb -dhānvapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria