Declension table of ?dhānvantara

Deva

NeuterSingularDualPlural
Nominativedhānvantaram dhānvantare dhānvantarāṇi
Vocativedhānvantara dhānvantare dhānvantarāṇi
Accusativedhānvantaram dhānvantare dhānvantarāṇi
Instrumentaldhānvantareṇa dhānvantarābhyām dhānvantaraiḥ
Dativedhānvantarāya dhānvantarābhyām dhānvantarebhyaḥ
Ablativedhānvantarāt dhānvantarābhyām dhānvantarebhyaḥ
Genitivedhānvantarasya dhānvantarayoḥ dhānvantarāṇām
Locativedhānvantare dhānvantarayoḥ dhānvantareṣu

Compound dhānvantara -

Adverb -dhānvantaram -dhānvantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria