Declension table of ?dhānvana

Deva

MasculineSingularDualPlural
Nominativedhānvanaḥ dhānvanau dhānvanāḥ
Vocativedhānvana dhānvanau dhānvanāḥ
Accusativedhānvanam dhānvanau dhānvanān
Instrumentaldhānvanena dhānvanābhyām dhānvanaiḥ dhānvanebhiḥ
Dativedhānvanāya dhānvanābhyām dhānvanebhyaḥ
Ablativedhānvanāt dhānvanābhyām dhānvanebhyaḥ
Genitivedhānvanasya dhānvanayoḥ dhānvanānām
Locativedhānvane dhānvanayoḥ dhānvaneṣu

Compound dhānvana -

Adverb -dhānvanam -dhānvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria