Declension table of ?dhānva

Deva

MasculineSingularDualPlural
Nominativedhānvaḥ dhānvau dhānvāḥ
Vocativedhānva dhānvau dhānvāḥ
Accusativedhānvam dhānvau dhānvān
Instrumentaldhānvena dhānvābhyām dhānvaiḥ dhānvebhiḥ
Dativedhānvāya dhānvābhyām dhānvebhyaḥ
Ablativedhānvāt dhānvābhyām dhānvebhyaḥ
Genitivedhānvasya dhānvayoḥ dhānvānām
Locativedhānve dhānvayoḥ dhānveṣu

Compound dhānva -

Adverb -dhānvam -dhānvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria