Declension table of ?dhānuṣya

Deva

MasculineSingularDualPlural
Nominativedhānuṣyaḥ dhānuṣyau dhānuṣyāḥ
Vocativedhānuṣya dhānuṣyau dhānuṣyāḥ
Accusativedhānuṣyam dhānuṣyau dhānuṣyān
Instrumentaldhānuṣyeṇa dhānuṣyābhyām dhānuṣyaiḥ dhānuṣyebhiḥ
Dativedhānuṣyāya dhānuṣyābhyām dhānuṣyebhyaḥ
Ablativedhānuṣyāt dhānuṣyābhyām dhānuṣyebhyaḥ
Genitivedhānuṣyasya dhānuṣyayoḥ dhānuṣyāṇām
Locativedhānuṣye dhānuṣyayoḥ dhānuṣyeṣu

Compound dhānuṣya -

Adverb -dhānuṣyam -dhānuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria