Declension table of ?dhānta

Deva

NeuterSingularDualPlural
Nominativedhāntam dhānte dhāntāni
Vocativedhānta dhānte dhāntāni
Accusativedhāntam dhānte dhāntāni
Instrumentaldhāntena dhāntābhyām dhāntaiḥ
Dativedhāntāya dhāntābhyām dhāntebhyaḥ
Ablativedhāntāt dhāntābhyām dhāntebhyaḥ
Genitivedhāntasya dhāntayoḥ dhāntānām
Locativedhānte dhāntayoḥ dhānteṣu

Compound dhānta -

Adverb -dhāntam -dhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria