Declension table of ?dhānadī

Deva

FeminineSingularDualPlural
Nominativedhānadī dhānadyau dhānadyaḥ
Vocativedhānadi dhānadyau dhānadyaḥ
Accusativedhānadīm dhānadyau dhānadīḥ
Instrumentaldhānadyā dhānadībhyām dhānadībhiḥ
Dativedhānadyai dhānadībhyām dhānadībhyaḥ
Ablativedhānadyāḥ dhānadībhyām dhānadībhyaḥ
Genitivedhānadyāḥ dhānadyoḥ dhānadīnām
Locativedhānadyām dhānadyoḥ dhānadīṣu

Compound dhānadi - dhānadī -

Adverb -dhānadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria