Declension table of ?dhānāphalavratakathā

Deva

FeminineSingularDualPlural
Nominativedhānāphalavratakathā dhānāphalavratakathe dhānāphalavratakathāḥ
Vocativedhānāphalavratakathe dhānāphalavratakathe dhānāphalavratakathāḥ
Accusativedhānāphalavratakathām dhānāphalavratakathe dhānāphalavratakathāḥ
Instrumentaldhānāphalavratakathayā dhānāphalavratakathābhyām dhānāphalavratakathābhiḥ
Dativedhānāphalavratakathāyai dhānāphalavratakathābhyām dhānāphalavratakathābhyaḥ
Ablativedhānāphalavratakathāyāḥ dhānāphalavratakathābhyām dhānāphalavratakathābhyaḥ
Genitivedhānāphalavratakathāyāḥ dhānāphalavratakathayoḥ dhānāphalavratakathānām
Locativedhānāphalavratakathāyām dhānāphalavratakathayoḥ dhānāphalavratakathāsu

Adverb -dhānāphalavratakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria