Declension table of ?dhāmavat

Deva

MasculineSingularDualPlural
Nominativedhāmavān dhāmavantau dhāmavantaḥ
Vocativedhāmavan dhāmavantau dhāmavantaḥ
Accusativedhāmavantam dhāmavantau dhāmavataḥ
Instrumentaldhāmavatā dhāmavadbhyām dhāmavadbhiḥ
Dativedhāmavate dhāmavadbhyām dhāmavadbhyaḥ
Ablativedhāmavataḥ dhāmavadbhyām dhāmavadbhyaḥ
Genitivedhāmavataḥ dhāmavatoḥ dhāmavatām
Locativedhāmavati dhāmavatoḥ dhāmavatsu

Compound dhāmavat -

Adverb -dhāmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria