Declension table of ?dhāmasāc

Deva

MasculineSingularDualPlural
Nominativedhāmasāk dhāmasācau dhāmasācaḥ
Vocativedhāmasāk dhāmasācau dhāmasācaḥ
Accusativedhāmasācam dhāmasācau dhāmasācaḥ
Instrumentaldhāmasācā dhāmasāgbhyām dhāmasāgbhiḥ
Dativedhāmasāce dhāmasāgbhyām dhāmasāgbhyaḥ
Ablativedhāmasācaḥ dhāmasāgbhyām dhāmasāgbhyaḥ
Genitivedhāmasācaḥ dhāmasācoḥ dhāmasācām
Locativedhāmasāci dhāmasācoḥ dhāmasākṣu

Compound dhāmasāk -

Adverb -dhāmasāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria