Declension table of ?dhāmanikā

Deva

FeminineSingularDualPlural
Nominativedhāmanikā dhāmanike dhāmanikāḥ
Vocativedhāmanike dhāmanike dhāmanikāḥ
Accusativedhāmanikām dhāmanike dhāmanikāḥ
Instrumentaldhāmanikayā dhāmanikābhyām dhāmanikābhiḥ
Dativedhāmanikāyai dhāmanikābhyām dhāmanikābhyaḥ
Ablativedhāmanikāyāḥ dhāmanikābhyām dhāmanikābhyaḥ
Genitivedhāmanikāyāḥ dhāmanikayoḥ dhāmanikānām
Locativedhāmanikāyām dhāmanikayoḥ dhāmanikāsu

Adverb -dhāmanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria