Declension table of ?dhāmamānin

Deva

MasculineSingularDualPlural
Nominativedhāmamānī dhāmamāninau dhāmamāninaḥ
Vocativedhāmamānin dhāmamāninau dhāmamāninaḥ
Accusativedhāmamāninam dhāmamāninau dhāmamāninaḥ
Instrumentaldhāmamāninā dhāmamānibhyām dhāmamānibhiḥ
Dativedhāmamānine dhāmamānibhyām dhāmamānibhyaḥ
Ablativedhāmamāninaḥ dhāmamānibhyām dhāmamānibhyaḥ
Genitivedhāmamāninaḥ dhāmamāninoḥ dhāmamāninām
Locativedhāmamānini dhāmamāninoḥ dhāmamāniṣu

Compound dhāmamāni -

Adverb -dhāmamāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria