Declension table of ?dhāmakeśin

Deva

MasculineSingularDualPlural
Nominativedhāmakeśī dhāmakeśinau dhāmakeśinaḥ
Vocativedhāmakeśin dhāmakeśinau dhāmakeśinaḥ
Accusativedhāmakeśinam dhāmakeśinau dhāmakeśinaḥ
Instrumentaldhāmakeśinā dhāmakeśibhyām dhāmakeśibhiḥ
Dativedhāmakeśine dhāmakeśibhyām dhāmakeśibhyaḥ
Ablativedhāmakeśinaḥ dhāmakeśibhyām dhāmakeśibhyaḥ
Genitivedhāmakeśinaḥ dhāmakeśinoḥ dhāmakeśinām
Locativedhāmakeśini dhāmakeśinoḥ dhāmakeśiṣu

Compound dhāmakeśi -

Adverb -dhāmakeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria