Declension table of ?dhāmabhājā

Deva

FeminineSingularDualPlural
Nominativedhāmabhājā dhāmabhāje dhāmabhājāḥ
Vocativedhāmabhāje dhāmabhāje dhāmabhājāḥ
Accusativedhāmabhājām dhāmabhāje dhāmabhājāḥ
Instrumentaldhāmabhājayā dhāmabhājābhyām dhāmabhājābhiḥ
Dativedhāmabhājāyai dhāmabhājābhyām dhāmabhājābhyaḥ
Ablativedhāmabhājāyāḥ dhāmabhājābhyām dhāmabhājābhyaḥ
Genitivedhāmabhājāyāḥ dhāmabhājayoḥ dhāmabhājānām
Locativedhāmabhājāyām dhāmabhājayoḥ dhāmabhājāsu

Adverb -dhāmabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria