Declension table of ?dhāmabhāj

Deva

NeuterSingularDualPlural
Nominativedhāmabhāk dhāmabhājī dhāmabhāñji
Vocativedhāmabhāk dhāmabhājī dhāmabhāñji
Accusativedhāmabhāk dhāmabhājī dhāmabhāñji
Instrumentaldhāmabhājā dhāmabhāgbhyām dhāmabhāgbhiḥ
Dativedhāmabhāje dhāmabhāgbhyām dhāmabhāgbhyaḥ
Ablativedhāmabhājaḥ dhāmabhāgbhyām dhāmabhāgbhyaḥ
Genitivedhāmabhājaḥ dhāmabhājoḥ dhāmabhājām
Locativedhāmabhāji dhāmabhājoḥ dhāmabhākṣu

Compound dhāmabhāk -

Adverb -dhāmabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria