Declension table of ?dhāmabhāj

Deva

MasculineSingularDualPlural
Nominativedhāmabhāk dhāmabhājau dhāmabhājaḥ
Vocativedhāmabhāk dhāmabhājau dhāmabhājaḥ
Accusativedhāmabhājam dhāmabhājau dhāmabhājaḥ
Instrumentaldhāmabhājā dhāmabhāgbhyām dhāmabhāgbhiḥ
Dativedhāmabhāje dhāmabhāgbhyām dhāmabhāgbhyaḥ
Ablativedhāmabhājaḥ dhāmabhāgbhyām dhāmabhāgbhyaḥ
Genitivedhāmabhājaḥ dhāmabhājoḥ dhāmabhājām
Locativedhāmabhāji dhāmabhājoḥ dhāmabhākṣu

Compound dhāmabhāk -

Adverb -dhāmabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria