Declension table of ?dhāṭī

Deva

FeminineSingularDualPlural
Nominativedhāṭī dhāṭyau dhāṭyaḥ
Vocativedhāṭi dhāṭyau dhāṭyaḥ
Accusativedhāṭīm dhāṭyau dhāṭīḥ
Instrumentaldhāṭyā dhāṭībhyām dhāṭībhiḥ
Dativedhāṭyai dhāṭībhyām dhāṭībhyaḥ
Ablativedhāṭyāḥ dhāṭībhyām dhāṭībhyaḥ
Genitivedhāṭyāḥ dhāṭyoḥ dhāṭīnām
Locativedhāṭyām dhāṭyoḥ dhāṭīṣu

Compound dhāṭi - dhāṭī -

Adverb -dhāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria