Declension table of ?dhāṇikā

Deva

FeminineSingularDualPlural
Nominativedhāṇikā dhāṇike dhāṇikāḥ
Vocativedhāṇike dhāṇike dhāṇikāḥ
Accusativedhāṇikām dhāṇike dhāṇikāḥ
Instrumentaldhāṇikayā dhāṇikābhyām dhāṇikābhiḥ
Dativedhāṇikāyai dhāṇikābhyām dhāṇikābhyaḥ
Ablativedhāṇikāyāḥ dhāṇikābhyām dhāṇikābhyaḥ
Genitivedhāṇikāyāḥ dhāṇikayoḥ dhāṇikānām
Locativedhāṇikāyām dhāṇikayoḥ dhāṇikāsu

Adverb -dhāṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria