Declension table of ?dhṛtotseka

Deva

MasculineSingularDualPlural
Nominativedhṛtotsekaḥ dhṛtotsekau dhṛtotsekāḥ
Vocativedhṛtotseka dhṛtotsekau dhṛtotsekāḥ
Accusativedhṛtotsekam dhṛtotsekau dhṛtotsekān
Instrumentaldhṛtotsekena dhṛtotsekābhyām dhṛtotsekaiḥ dhṛtotsekebhiḥ
Dativedhṛtotsekāya dhṛtotsekābhyām dhṛtotsekebhyaḥ
Ablativedhṛtotsekāt dhṛtotsekābhyām dhṛtotsekebhyaḥ
Genitivedhṛtotsekasya dhṛtotsekayoḥ dhṛtotsekānām
Locativedhṛtotseke dhṛtotsekayoḥ dhṛtotsekeṣu

Compound dhṛtotseka -

Adverb -dhṛtotsekam -dhṛtotsekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria