Declension table of ?dhṛtisiṃha

Deva

MasculineSingularDualPlural
Nominativedhṛtisiṃhaḥ dhṛtisiṃhau dhṛtisiṃhāḥ
Vocativedhṛtisiṃha dhṛtisiṃhau dhṛtisiṃhāḥ
Accusativedhṛtisiṃham dhṛtisiṃhau dhṛtisiṃhān
Instrumentaldhṛtisiṃhena dhṛtisiṃhābhyām dhṛtisiṃhaiḥ dhṛtisiṃhebhiḥ
Dativedhṛtisiṃhāya dhṛtisiṃhābhyām dhṛtisiṃhebhyaḥ
Ablativedhṛtisiṃhāt dhṛtisiṃhābhyām dhṛtisiṃhebhyaḥ
Genitivedhṛtisiṃhasya dhṛtisiṃhayoḥ dhṛtisiṃhānām
Locativedhṛtisiṃhe dhṛtisiṃhayoḥ dhṛtisiṃheṣu

Compound dhṛtisiṃha -

Adverb -dhṛtisiṃham -dhṛtisiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria