Declension table of ?dhṛtimaya

Deva

NeuterSingularDualPlural
Nominativedhṛtimayam dhṛtimaye dhṛtimayāni
Vocativedhṛtimaya dhṛtimaye dhṛtimayāni
Accusativedhṛtimayam dhṛtimaye dhṛtimayāni
Instrumentaldhṛtimayena dhṛtimayābhyām dhṛtimayaiḥ
Dativedhṛtimayāya dhṛtimayābhyām dhṛtimayebhyaḥ
Ablativedhṛtimayāt dhṛtimayābhyām dhṛtimayebhyaḥ
Genitivedhṛtimayasya dhṛtimayayoḥ dhṛtimayānām
Locativedhṛtimaye dhṛtimayayoḥ dhṛtimayeṣu

Compound dhṛtimaya -

Adverb -dhṛtimayam -dhṛtimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria