Declension table of ?dhṛtavat

Deva

MasculineSingularDualPlural
Nominativedhṛtavān dhṛtavantau dhṛtavantaḥ
Vocativedhṛtavan dhṛtavantau dhṛtavantaḥ
Accusativedhṛtavantam dhṛtavantau dhṛtavataḥ
Instrumentaldhṛtavatā dhṛtavadbhyām dhṛtavadbhiḥ
Dativedhṛtavate dhṛtavadbhyām dhṛtavadbhyaḥ
Ablativedhṛtavataḥ dhṛtavadbhyām dhṛtavadbhyaḥ
Genitivedhṛtavataḥ dhṛtavatoḥ dhṛtavatām
Locativedhṛtavati dhṛtavatoḥ dhṛtavatsu

Compound dhṛtavat -

Adverb -dhṛtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria