Declension table of ?dhṛtasaṅkalpā

Deva

FeminineSingularDualPlural
Nominativedhṛtasaṅkalpā dhṛtasaṅkalpe dhṛtasaṅkalpāḥ
Vocativedhṛtasaṅkalpe dhṛtasaṅkalpe dhṛtasaṅkalpāḥ
Accusativedhṛtasaṅkalpām dhṛtasaṅkalpe dhṛtasaṅkalpāḥ
Instrumentaldhṛtasaṅkalpayā dhṛtasaṅkalpābhyām dhṛtasaṅkalpābhiḥ
Dativedhṛtasaṅkalpāyai dhṛtasaṅkalpābhyām dhṛtasaṅkalpābhyaḥ
Ablativedhṛtasaṅkalpāyāḥ dhṛtasaṅkalpābhyām dhṛtasaṅkalpābhyaḥ
Genitivedhṛtasaṅkalpāyāḥ dhṛtasaṅkalpayoḥ dhṛtasaṅkalpānām
Locativedhṛtasaṅkalpāyām dhṛtasaṅkalpayoḥ dhṛtasaṅkalpāsu

Adverb -dhṛtasaṅkalpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria