Declension table of ?dhṛtapūrva

Deva

NeuterSingularDualPlural
Nominativedhṛtapūrvam dhṛtapūrve dhṛtapūrvāṇi
Vocativedhṛtapūrva dhṛtapūrve dhṛtapūrvāṇi
Accusativedhṛtapūrvam dhṛtapūrve dhṛtapūrvāṇi
Instrumentaldhṛtapūrveṇa dhṛtapūrvābhyām dhṛtapūrvaiḥ
Dativedhṛtapūrvāya dhṛtapūrvābhyām dhṛtapūrvebhyaḥ
Ablativedhṛtapūrvāt dhṛtapūrvābhyām dhṛtapūrvebhyaḥ
Genitivedhṛtapūrvasya dhṛtapūrvayoḥ dhṛtapūrvāṇām
Locativedhṛtapūrve dhṛtapūrvayoḥ dhṛtapūrveṣu

Compound dhṛtapūrva -

Adverb -dhṛtapūrvam -dhṛtapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria