Declension table of ?dhṛtakleśa

Deva

MasculineSingularDualPlural
Nominativedhṛtakleśaḥ dhṛtakleśau dhṛtakleśāḥ
Vocativedhṛtakleśa dhṛtakleśau dhṛtakleśāḥ
Accusativedhṛtakleśam dhṛtakleśau dhṛtakleśān
Instrumentaldhṛtakleśena dhṛtakleśābhyām dhṛtakleśaiḥ dhṛtakleśebhiḥ
Dativedhṛtakleśāya dhṛtakleśābhyām dhṛtakleśebhyaḥ
Ablativedhṛtakleśāt dhṛtakleśābhyām dhṛtakleśebhyaḥ
Genitivedhṛtakleśasya dhṛtakleśayoḥ dhṛtakleśānām
Locativedhṛtakleśe dhṛtakleśayoḥ dhṛtakleśeṣu

Compound dhṛtakleśa -

Adverb -dhṛtakleśam -dhṛtakleśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria