Declension table of ?dhṛtakanakamālā

Deva

FeminineSingularDualPlural
Nominativedhṛtakanakamālā dhṛtakanakamāle dhṛtakanakamālāḥ
Vocativedhṛtakanakamāle dhṛtakanakamāle dhṛtakanakamālāḥ
Accusativedhṛtakanakamālām dhṛtakanakamāle dhṛtakanakamālāḥ
Instrumentaldhṛtakanakamālayā dhṛtakanakamālābhyām dhṛtakanakamālābhiḥ
Dativedhṛtakanakamālāyai dhṛtakanakamālābhyām dhṛtakanakamālābhyaḥ
Ablativedhṛtakanakamālāyāḥ dhṛtakanakamālābhyām dhṛtakanakamālābhyaḥ
Genitivedhṛtakanakamālāyāḥ dhṛtakanakamālayoḥ dhṛtakanakamālānām
Locativedhṛtakanakamālāyām dhṛtakanakamālayoḥ dhṛtakanakamālāsu

Adverb -dhṛtakanakamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria