Declension table of ?dhṛtakanakamāla

Deva

NeuterSingularDualPlural
Nominativedhṛtakanakamālam dhṛtakanakamāle dhṛtakanakamālāni
Vocativedhṛtakanakamāla dhṛtakanakamāle dhṛtakanakamālāni
Accusativedhṛtakanakamālam dhṛtakanakamāle dhṛtakanakamālāni
Instrumentaldhṛtakanakamālena dhṛtakanakamālābhyām dhṛtakanakamālaiḥ
Dativedhṛtakanakamālāya dhṛtakanakamālābhyām dhṛtakanakamālebhyaḥ
Ablativedhṛtakanakamālāt dhṛtakanakamālābhyām dhṛtakanakamālebhyaḥ
Genitivedhṛtakanakamālasya dhṛtakanakamālayoḥ dhṛtakanakamālānām
Locativedhṛtakanakamāle dhṛtakanakamālayoḥ dhṛtakanakamāleṣu

Compound dhṛtakanakamāla -

Adverb -dhṛtakanakamālam -dhṛtakanakamālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria