Declension table of ?dhṛtaikaveṇi

Deva

MasculineSingularDualPlural
Nominativedhṛtaikaveṇiḥ dhṛtaikaveṇī dhṛtaikaveṇayaḥ
Vocativedhṛtaikaveṇe dhṛtaikaveṇī dhṛtaikaveṇayaḥ
Accusativedhṛtaikaveṇim dhṛtaikaveṇī dhṛtaikaveṇīn
Instrumentaldhṛtaikaveṇinā dhṛtaikaveṇibhyām dhṛtaikaveṇibhiḥ
Dativedhṛtaikaveṇaye dhṛtaikaveṇibhyām dhṛtaikaveṇibhyaḥ
Ablativedhṛtaikaveṇeḥ dhṛtaikaveṇibhyām dhṛtaikaveṇibhyaḥ
Genitivedhṛtaikaveṇeḥ dhṛtaikaveṇyoḥ dhṛtaikaveṇīnām
Locativedhṛtaikaveṇau dhṛtaikaveṇyoḥ dhṛtaikaveṇiṣu

Compound dhṛtaikaveṇi -

Adverb -dhṛtaikaveṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria