Declension table of ?dhṛtadvaidhībhāvā

Deva

FeminineSingularDualPlural
Nominativedhṛtadvaidhībhāvā dhṛtadvaidhībhāve dhṛtadvaidhībhāvāḥ
Vocativedhṛtadvaidhībhāve dhṛtadvaidhībhāve dhṛtadvaidhībhāvāḥ
Accusativedhṛtadvaidhībhāvām dhṛtadvaidhībhāve dhṛtadvaidhībhāvāḥ
Instrumentaldhṛtadvaidhībhāvayā dhṛtadvaidhībhāvābhyām dhṛtadvaidhībhāvābhiḥ
Dativedhṛtadvaidhībhāvāyai dhṛtadvaidhībhāvābhyām dhṛtadvaidhībhāvābhyaḥ
Ablativedhṛtadvaidhībhāvāyāḥ dhṛtadvaidhībhāvābhyām dhṛtadvaidhībhāvābhyaḥ
Genitivedhṛtadvaidhībhāvāyāḥ dhṛtadvaidhībhāvayoḥ dhṛtadvaidhībhāvānām
Locativedhṛtadvaidhībhāvāyām dhṛtadvaidhībhāvayoḥ dhṛtadvaidhībhāvāsu

Adverb -dhṛtadvaidhībhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria