Declension table of ?dhṛtadvaidhībhāva

Deva

NeuterSingularDualPlural
Nominativedhṛtadvaidhībhāvam dhṛtadvaidhībhāve dhṛtadvaidhībhāvāni
Vocativedhṛtadvaidhībhāva dhṛtadvaidhībhāve dhṛtadvaidhībhāvāni
Accusativedhṛtadvaidhībhāvam dhṛtadvaidhībhāve dhṛtadvaidhībhāvāni
Instrumentaldhṛtadvaidhībhāvena dhṛtadvaidhībhāvābhyām dhṛtadvaidhībhāvaiḥ
Dativedhṛtadvaidhībhāvāya dhṛtadvaidhībhāvābhyām dhṛtadvaidhībhāvebhyaḥ
Ablativedhṛtadvaidhībhāvāt dhṛtadvaidhībhāvābhyām dhṛtadvaidhībhāvebhyaḥ
Genitivedhṛtadvaidhībhāvasya dhṛtadvaidhībhāvayoḥ dhṛtadvaidhībhāvānām
Locativedhṛtadvaidhībhāve dhṛtadvaidhībhāvayoḥ dhṛtadvaidhībhāveṣu

Compound dhṛtadvaidhībhāva -

Adverb -dhṛtadvaidhībhāvam -dhṛtadvaidhībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria