Declension table of ?dhṛtadakṣā

Deva

FeminineSingularDualPlural
Nominativedhṛtadakṣā dhṛtadakṣe dhṛtadakṣāḥ
Vocativedhṛtadakṣe dhṛtadakṣe dhṛtadakṣāḥ
Accusativedhṛtadakṣām dhṛtadakṣe dhṛtadakṣāḥ
Instrumentaldhṛtadakṣayā dhṛtadakṣābhyām dhṛtadakṣābhiḥ
Dativedhṛtadakṣāyai dhṛtadakṣābhyām dhṛtadakṣābhyaḥ
Ablativedhṛtadakṣāyāḥ dhṛtadakṣābhyām dhṛtadakṣābhyaḥ
Genitivedhṛtadakṣāyāḥ dhṛtadakṣayoḥ dhṛtadakṣāṇām
Locativedhṛtadakṣāyām dhṛtadakṣayoḥ dhṛtadakṣāsu

Adverb -dhṛtadakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria