Declension table of ?dhṛtacāpa

Deva

MasculineSingularDualPlural
Nominativedhṛtacāpaḥ dhṛtacāpau dhṛtacāpāḥ
Vocativedhṛtacāpa dhṛtacāpau dhṛtacāpāḥ
Accusativedhṛtacāpam dhṛtacāpau dhṛtacāpān
Instrumentaldhṛtacāpena dhṛtacāpābhyām dhṛtacāpaiḥ dhṛtacāpebhiḥ
Dativedhṛtacāpāya dhṛtacāpābhyām dhṛtacāpebhyaḥ
Ablativedhṛtacāpāt dhṛtacāpābhyām dhṛtacāpebhyaḥ
Genitivedhṛtacāpasya dhṛtacāpayoḥ dhṛtacāpānām
Locativedhṛtacāpe dhṛtacāpayoḥ dhṛtacāpeṣu

Compound dhṛtacāpa -

Adverb -dhṛtacāpam -dhṛtacāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria