Declension table of ?dhṛṣita

Deva

NeuterSingularDualPlural
Nominativedhṛṣitam dhṛṣite dhṛṣitāni
Vocativedhṛṣita dhṛṣite dhṛṣitāni
Accusativedhṛṣitam dhṛṣite dhṛṣitāni
Instrumentaldhṛṣitena dhṛṣitābhyām dhṛṣitaiḥ
Dativedhṛṣitāya dhṛṣitābhyām dhṛṣitebhyaḥ
Ablativedhṛṣitāt dhṛṣitābhyām dhṛṣitebhyaḥ
Genitivedhṛṣitasya dhṛṣitayoḥ dhṛṣitānām
Locativedhṛṣite dhṛṣitayoḥ dhṛṣiteṣu

Compound dhṛṣita -

Adverb -dhṛṣitam -dhṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria