Declension table of ?dhṛṣanmanasā

Deva

FeminineSingularDualPlural
Nominativedhṛṣanmanasā dhṛṣanmanase dhṛṣanmanasāḥ
Vocativedhṛṣanmanase dhṛṣanmanase dhṛṣanmanasāḥ
Accusativedhṛṣanmanasām dhṛṣanmanase dhṛṣanmanasāḥ
Instrumentaldhṛṣanmanasayā dhṛṣanmanasābhyām dhṛṣanmanasābhiḥ
Dativedhṛṣanmanasāyai dhṛṣanmanasābhyām dhṛṣanmanasābhyaḥ
Ablativedhṛṣanmanasāyāḥ dhṛṣanmanasābhyām dhṛṣanmanasābhyaḥ
Genitivedhṛṣanmanasāyāḥ dhṛṣanmanasayoḥ dhṛṣanmanasānām
Locativedhṛṣanmanasāyām dhṛṣanmanasayoḥ dhṛṣanmanasāsu

Adverb -dhṛṣanmanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria