Declension table of ?dhṛṣanmanas

Deva

NeuterSingularDualPlural
Nominativedhṛṣanmanaḥ dhṛṣanmanasī dhṛṣanmanāṃsi
Vocativedhṛṣanmanaḥ dhṛṣanmanasī dhṛṣanmanāṃsi
Accusativedhṛṣanmanaḥ dhṛṣanmanasī dhṛṣanmanāṃsi
Instrumentaldhṛṣanmanasā dhṛṣanmanobhyām dhṛṣanmanobhiḥ
Dativedhṛṣanmanase dhṛṣanmanobhyām dhṛṣanmanobhyaḥ
Ablativedhṛṣanmanasaḥ dhṛṣanmanobhyām dhṛṣanmanobhyaḥ
Genitivedhṛṣanmanasaḥ dhṛṣanmanasoḥ dhṛṣanmanasām
Locativedhṛṣanmanasi dhṛṣanmanasoḥ dhṛṣanmanaḥsu

Compound dhṛṣanmanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria