Declension table of ?dhṛṣadvinī

Deva

FeminineSingularDualPlural
Nominativedhṛṣadvinī dhṛṣadvinyau dhṛṣadvinyaḥ
Vocativedhṛṣadvini dhṛṣadvinyau dhṛṣadvinyaḥ
Accusativedhṛṣadvinīm dhṛṣadvinyau dhṛṣadvinīḥ
Instrumentaldhṛṣadvinyā dhṛṣadvinībhyām dhṛṣadvinībhiḥ
Dativedhṛṣadvinyai dhṛṣadvinībhyām dhṛṣadvinībhyaḥ
Ablativedhṛṣadvinyāḥ dhṛṣadvinībhyām dhṛṣadvinībhyaḥ
Genitivedhṛṣadvinyāḥ dhṛṣadvinyoḥ dhṛṣadvinīnām
Locativedhṛṣadvinyām dhṛṣadvinyoḥ dhṛṣadvinīṣu

Compound dhṛṣadvini - dhṛṣadvinī -

Adverb -dhṛṣadvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria