Declension table of ?dhṛṣṭavādin

Deva

NeuterSingularDualPlural
Nominativedhṛṣṭavādi dhṛṣṭavādinī dhṛṣṭavādīni
Vocativedhṛṣṭavādin dhṛṣṭavādi dhṛṣṭavādinī dhṛṣṭavādīni
Accusativedhṛṣṭavādi dhṛṣṭavādinī dhṛṣṭavādīni
Instrumentaldhṛṣṭavādinā dhṛṣṭavādibhyām dhṛṣṭavādibhiḥ
Dativedhṛṣṭavādine dhṛṣṭavādibhyām dhṛṣṭavādibhyaḥ
Ablativedhṛṣṭavādinaḥ dhṛṣṭavādibhyām dhṛṣṭavādibhyaḥ
Genitivedhṛṣṭavādinaḥ dhṛṣṭavādinoḥ dhṛṣṭavādinām
Locativedhṛṣṭavādini dhṛṣṭavādinoḥ dhṛṣṭavādiṣu

Compound dhṛṣṭavādi -

Adverb -dhṛṣṭavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria