Declension table of ?dhṛṣṭatamā

Deva

FeminineSingularDualPlural
Nominativedhṛṣṭatamā dhṛṣṭatame dhṛṣṭatamāḥ
Vocativedhṛṣṭatame dhṛṣṭatame dhṛṣṭatamāḥ
Accusativedhṛṣṭatamām dhṛṣṭatame dhṛṣṭatamāḥ
Instrumentaldhṛṣṭatamayā dhṛṣṭatamābhyām dhṛṣṭatamābhiḥ
Dativedhṛṣṭatamāyai dhṛṣṭatamābhyām dhṛṣṭatamābhyaḥ
Ablativedhṛṣṭatamāyāḥ dhṛṣṭatamābhyām dhṛṣṭatamābhyaḥ
Genitivedhṛṣṭatamāyāḥ dhṛṣṭatamayoḥ dhṛṣṭatamānām
Locativedhṛṣṭatamāyām dhṛṣṭatamayoḥ dhṛṣṭatamāsu

Adverb -dhṛṣṭatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria