Declension table of ?dhṛṣṇuṣeṇā

Deva

FeminineSingularDualPlural
Nominativedhṛṣṇuṣeṇā dhṛṣṇuṣeṇe dhṛṣṇuṣeṇāḥ
Vocativedhṛṣṇuṣeṇe dhṛṣṇuṣeṇe dhṛṣṇuṣeṇāḥ
Accusativedhṛṣṇuṣeṇām dhṛṣṇuṣeṇe dhṛṣṇuṣeṇāḥ
Instrumentaldhṛṣṇuṣeṇayā dhṛṣṇuṣeṇābhyām dhṛṣṇuṣeṇābhiḥ
Dativedhṛṣṇuṣeṇāyai dhṛṣṇuṣeṇābhyām dhṛṣṇuṣeṇābhyaḥ
Ablativedhṛṣṇuṣeṇāyāḥ dhṛṣṇuṣeṇābhyām dhṛṣṇuṣeṇābhyaḥ
Genitivedhṛṣṇuṣeṇāyāḥ dhṛṣṇuṣeṇayoḥ dhṛṣṇuṣeṇānām
Locativedhṛṣṇuṣeṇāyām dhṛṣṇuṣeṇayoḥ dhṛṣṇuṣeṇāsu

Adverb -dhṛṣṇuṣeṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria