Declension table of ?dhṛṣṇuṣeṇa

Deva

MasculineSingularDualPlural
Nominativedhṛṣṇuṣeṇaḥ dhṛṣṇuṣeṇau dhṛṣṇuṣeṇāḥ
Vocativedhṛṣṇuṣeṇa dhṛṣṇuṣeṇau dhṛṣṇuṣeṇāḥ
Accusativedhṛṣṇuṣeṇam dhṛṣṇuṣeṇau dhṛṣṇuṣeṇān
Instrumentaldhṛṣṇuṣeṇena dhṛṣṇuṣeṇābhyām dhṛṣṇuṣeṇaiḥ dhṛṣṇuṣeṇebhiḥ
Dativedhṛṣṇuṣeṇāya dhṛṣṇuṣeṇābhyām dhṛṣṇuṣeṇebhyaḥ
Ablativedhṛṣṇuṣeṇāt dhṛṣṇuṣeṇābhyām dhṛṣṇuṣeṇebhyaḥ
Genitivedhṛṣṇuṣeṇasya dhṛṣṇuṣeṇayoḥ dhṛṣṇuṣeṇānām
Locativedhṛṣṇuṣeṇe dhṛṣṇuṣeṇayoḥ dhṛṣṇuṣeṇeṣu

Compound dhṛṣṇuṣeṇa -

Adverb -dhṛṣṇuṣeṇam -dhṛṣṇuṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria