Declension table of ?dhṛṣṇaj

Deva

NeuterSingularDualPlural
Nominativedhṛṣṇak dhṛṣṇajī dhṛṣṇañji
Vocativedhṛṣṇak dhṛṣṇajī dhṛṣṇañji
Accusativedhṛṣṇak dhṛṣṇajī dhṛṣṇañji
Instrumentaldhṛṣṇajā dhṛṣṇagbhyām dhṛṣṇagbhiḥ
Dativedhṛṣṇaje dhṛṣṇagbhyām dhṛṣṇagbhyaḥ
Ablativedhṛṣṇajaḥ dhṛṣṇagbhyām dhṛṣṇagbhyaḥ
Genitivedhṛṣṇajaḥ dhṛṣṇajoḥ dhṛṣṇajām
Locativedhṛṣṇaji dhṛṣṇajoḥ dhṛṣṇakṣu

Compound dhṛṣṇak -

Adverb -dhṛṣṇak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria