Declension table of ?dhṛṣṇaj

Deva

MasculineSingularDualPlural
Nominativedhṛṣṇak dhṛṣṇajau dhṛṣṇajaḥ
Vocativedhṛṣṇak dhṛṣṇajau dhṛṣṇajaḥ
Accusativedhṛṣṇajam dhṛṣṇajau dhṛṣṇajaḥ
Instrumentaldhṛṣṇajā dhṛṣṇagbhyām dhṛṣṇagbhiḥ
Dativedhṛṣṇaje dhṛṣṇagbhyām dhṛṣṇagbhyaḥ
Ablativedhṛṣṇajaḥ dhṛṣṇagbhyām dhṛṣṇagbhyaḥ
Genitivedhṛṣṇajaḥ dhṛṣṇajoḥ dhṛṣṇajām
Locativedhṛṣṇaji dhṛṣṇajoḥ dhṛṣṇakṣu

Compound dhṛṣṇak -

Adverb -dhṛṣṇak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria