Declension table of ?deśaviruddha

Deva

MasculineSingularDualPlural
Nominativedeśaviruddhaḥ deśaviruddhau deśaviruddhāḥ
Vocativedeśaviruddha deśaviruddhau deśaviruddhāḥ
Accusativedeśaviruddham deśaviruddhau deśaviruddhān
Instrumentaldeśaviruddhena deśaviruddhābhyām deśaviruddhaiḥ deśaviruddhebhiḥ
Dativedeśaviruddhāya deśaviruddhābhyām deśaviruddhebhyaḥ
Ablativedeśaviruddhāt deśaviruddhābhyām deśaviruddhebhyaḥ
Genitivedeśaviruddhasya deśaviruddhayoḥ deśaviruddhānām
Locativedeśaviruddhe deśaviruddhayoḥ deśaviruddheṣu

Compound deśaviruddha -

Adverb -deśaviruddham -deśaviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria