Declension table of ?deśavirodhin

Deva

MasculineSingularDualPlural
Nominativedeśavirodhī deśavirodhinau deśavirodhinaḥ
Vocativedeśavirodhin deśavirodhinau deśavirodhinaḥ
Accusativedeśavirodhinam deśavirodhinau deśavirodhinaḥ
Instrumentaldeśavirodhinā deśavirodhibhyām deśavirodhibhiḥ
Dativedeśavirodhine deśavirodhibhyām deśavirodhibhyaḥ
Ablativedeśavirodhinaḥ deśavirodhibhyām deśavirodhibhyaḥ
Genitivedeśavirodhinaḥ deśavirodhinoḥ deśavirodhinām
Locativedeśavirodhini deśavirodhinoḥ deśavirodhiṣu

Compound deśavirodhi -

Adverb -deśavirodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria