Declension table of ?deśakālavyavasthitā

Deva

FeminineSingularDualPlural
Nominativedeśakālavyavasthitā deśakālavyavasthite deśakālavyavasthitāḥ
Vocativedeśakālavyavasthite deśakālavyavasthite deśakālavyavasthitāḥ
Accusativedeśakālavyavasthitām deśakālavyavasthite deśakālavyavasthitāḥ
Instrumentaldeśakālavyavasthitayā deśakālavyavasthitābhyām deśakālavyavasthitābhiḥ
Dativedeśakālavyavasthitāyai deśakālavyavasthitābhyām deśakālavyavasthitābhyaḥ
Ablativedeśakālavyavasthitāyāḥ deśakālavyavasthitābhyām deśakālavyavasthitābhyaḥ
Genitivedeśakālavyavasthitāyāḥ deśakālavyavasthitayoḥ deśakālavyavasthitānām
Locativedeśakālavyavasthitāyām deśakālavyavasthitayoḥ deśakālavyavasthitāsu

Adverb -deśakālavyavasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria